Declension table of ?pañcadaṇḍā

Deva

FeminineSingularDualPlural
Nominativepañcadaṇḍā pañcadaṇḍe pañcadaṇḍāḥ
Vocativepañcadaṇḍe pañcadaṇḍe pañcadaṇḍāḥ
Accusativepañcadaṇḍām pañcadaṇḍe pañcadaṇḍāḥ
Instrumentalpañcadaṇḍayā pañcadaṇḍābhyām pañcadaṇḍābhiḥ
Dativepañcadaṇḍāyai pañcadaṇḍābhyām pañcadaṇḍābhyaḥ
Ablativepañcadaṇḍāyāḥ pañcadaṇḍābhyām pañcadaṇḍābhyaḥ
Genitivepañcadaṇḍāyāḥ pañcadaṇḍayoḥ pañcadaṇḍānām
Locativepañcadaṇḍāyām pañcadaṇḍayoḥ pañcadaṇḍāsu

Adverb -pañcadaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria