Declension table of ?pañcacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativepañcacūḍāmaṇiḥ pañcacūḍāmaṇī pañcacūḍāmaṇayaḥ
Vocativepañcacūḍāmaṇe pañcacūḍāmaṇī pañcacūḍāmaṇayaḥ
Accusativepañcacūḍāmaṇim pañcacūḍāmaṇī pañcacūḍāmaṇīn
Instrumentalpañcacūḍāmaṇinā pañcacūḍāmaṇibhyām pañcacūḍāmaṇibhiḥ
Dativepañcacūḍāmaṇaye pañcacūḍāmaṇibhyām pañcacūḍāmaṇibhyaḥ
Ablativepañcacūḍāmaṇeḥ pañcacūḍāmaṇibhyām pañcacūḍāmaṇibhyaḥ
Genitivepañcacūḍāmaṇeḥ pañcacūḍāmaṇyoḥ pañcacūḍāmaṇīnām
Locativepañcacūḍāmaṇau pañcacūḍāmaṇyoḥ pañcacūḍāmaṇiṣu

Compound pañcacūḍāmaṇi -

Adverb -pañcacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria