Declension table of ?pañcacūḍa

Deva

MasculineSingularDualPlural
Nominativepañcacūḍaḥ pañcacūḍau pañcacūḍāḥ
Vocativepañcacūḍa pañcacūḍau pañcacūḍāḥ
Accusativepañcacūḍam pañcacūḍau pañcacūḍān
Instrumentalpañcacūḍena pañcacūḍābhyām pañcacūḍaiḥ pañcacūḍebhiḥ
Dativepañcacūḍāya pañcacūḍābhyām pañcacūḍebhyaḥ
Ablativepañcacūḍāt pañcacūḍābhyām pañcacūḍebhyaḥ
Genitivepañcacūḍasya pañcacūḍayoḥ pañcacūḍānām
Locativepañcacūḍe pañcacūḍayoḥ pañcacūḍeṣu

Compound pañcacūḍa -

Adverb -pañcacūḍam -pañcacūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria