Declension table of ?pañcacoḍā

Deva

FeminineSingularDualPlural
Nominativepañcacoḍā pañcacoḍe pañcacoḍāḥ
Vocativepañcacoḍe pañcacoḍe pañcacoḍāḥ
Accusativepañcacoḍām pañcacoḍe pañcacoḍāḥ
Instrumentalpañcacoḍayā pañcacoḍābhyām pañcacoḍābhiḥ
Dativepañcacoḍāyai pañcacoḍābhyām pañcacoḍābhyaḥ
Ablativepañcacoḍāyāḥ pañcacoḍābhyām pañcacoḍābhyaḥ
Genitivepañcacoḍāyāḥ pañcacoḍayoḥ pañcacoḍānām
Locativepañcacoḍāyām pañcacoḍayoḥ pañcacoḍāsu

Adverb -pañcacoḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria