Declension table of ?pañcacitikā

Deva

FeminineSingularDualPlural
Nominativepañcacitikā pañcacitike pañcacitikāḥ
Vocativepañcacitike pañcacitike pañcacitikāḥ
Accusativepañcacitikām pañcacitike pañcacitikāḥ
Instrumentalpañcacitikayā pañcacitikābhyām pañcacitikābhiḥ
Dativepañcacitikāyai pañcacitikābhyām pañcacitikābhyaḥ
Ablativepañcacitikāyāḥ pañcacitikābhyām pañcacitikābhyaḥ
Genitivepañcacitikāyāḥ pañcacitikayoḥ pañcacitikānām
Locativepañcacitikāyām pañcacitikayoḥ pañcacitikāsu

Adverb -pañcacitikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria