Declension table of ?pañcacitīkā

Deva

FeminineSingularDualPlural
Nominativepañcacitīkā pañcacitīke pañcacitīkāḥ
Vocativepañcacitīke pañcacitīke pañcacitīkāḥ
Accusativepañcacitīkām pañcacitīke pañcacitīkāḥ
Instrumentalpañcacitīkayā pañcacitīkābhyām pañcacitīkābhiḥ
Dativepañcacitīkāyai pañcacitīkābhyām pañcacitīkābhyaḥ
Ablativepañcacitīkāyāḥ pañcacitīkābhyām pañcacitīkābhyaḥ
Genitivepañcacitīkāyāḥ pañcacitīkayoḥ pañcacitīkānām
Locativepañcacitīkāyām pañcacitīkayoḥ pañcacitīkāsu

Adverb -pañcacitīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria