Declension table of ?pañcacitīka

Deva

NeuterSingularDualPlural
Nominativepañcacitīkam pañcacitīke pañcacitīkāni
Vocativepañcacitīka pañcacitīke pañcacitīkāni
Accusativepañcacitīkam pañcacitīke pañcacitīkāni
Instrumentalpañcacitīkena pañcacitīkābhyām pañcacitīkaiḥ
Dativepañcacitīkāya pañcacitīkābhyām pañcacitīkebhyaḥ
Ablativepañcacitīkāt pañcacitīkābhyām pañcacitīkebhyaḥ
Genitivepañcacitīkasya pañcacitīkayoḥ pañcacitīkānām
Locativepañcacitīke pañcacitīkayoḥ pañcacitīkeṣu

Compound pañcacitīka -

Adverb -pañcacitīkam -pañcacitīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria