Declension table of ?pañcacitīka

Deva

MasculineSingularDualPlural
Nominativepañcacitīkaḥ pañcacitīkau pañcacitīkāḥ
Vocativepañcacitīka pañcacitīkau pañcacitīkāḥ
Accusativepañcacitīkam pañcacitīkau pañcacitīkān
Instrumentalpañcacitīkena pañcacitīkābhyām pañcacitīkaiḥ pañcacitīkebhiḥ
Dativepañcacitīkāya pañcacitīkābhyām pañcacitīkebhyaḥ
Ablativepañcacitīkāt pañcacitīkābhyām pañcacitīkebhyaḥ
Genitivepañcacitīkasya pañcacitīkayoḥ pañcacitīkānām
Locativepañcacitīke pañcacitīkayoḥ pañcacitīkeṣu

Compound pañcacitīka -

Adverb -pañcacitīkam -pañcacitīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria