Declension table of ?pañcacatvāriṃśī

Deva

FeminineSingularDualPlural
Nominativepañcacatvāriṃśī pañcacatvāriṃśyau pañcacatvāriṃśyaḥ
Vocativepañcacatvāriṃśi pañcacatvāriṃśyau pañcacatvāriṃśyaḥ
Accusativepañcacatvāriṃśīm pañcacatvāriṃśyau pañcacatvāriṃśīḥ
Instrumentalpañcacatvāriṃśyā pañcacatvāriṃśībhyām pañcacatvāriṃśībhiḥ
Dativepañcacatvāriṃśyai pañcacatvāriṃśībhyām pañcacatvāriṃśībhyaḥ
Ablativepañcacatvāriṃśyāḥ pañcacatvāriṃśībhyām pañcacatvāriṃśībhyaḥ
Genitivepañcacatvāriṃśyāḥ pañcacatvāriṃśyoḥ pañcacatvāriṃśīnām
Locativepañcacatvāriṃśyām pañcacatvāriṃśyoḥ pañcacatvāriṃśīṣu

Compound pañcacatvāriṃśi - pañcacatvāriṃśī -

Adverb -pañcacatvāriṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria