Declension table of pañcacatvāriṃśat

Deva

FeminineSingularDualPlural
Nominativepañcacatvāriṃśat pañcacatvāriṃśatau pañcacatvāriṃśataḥ
Vocativepañcacatvāriṃśat pañcacatvāriṃśatau pañcacatvāriṃśataḥ
Accusativepañcacatvāriṃśatam pañcacatvāriṃśatau pañcacatvāriṃśataḥ
Instrumentalpañcacatvāriṃśatā pañcacatvāriṃśadbhyām pañcacatvāriṃśadbhiḥ
Dativepañcacatvāriṃśate pañcacatvāriṃśadbhyām pañcacatvāriṃśadbhyaḥ
Ablativepañcacatvāriṃśataḥ pañcacatvāriṃśadbhyām pañcacatvāriṃśadbhyaḥ
Genitivepañcacatvāriṃśataḥ pañcacatvāriṃśatoḥ pañcacatvāriṃśatām
Locativepañcacatvāriṃśati pañcacatvāriṃśatoḥ pañcacatvāriṃśatsu

Compound pañcacatvāriṃśat -

Adverb -pañcacatvāriṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria