Declension table of pañcacatvāriṃśa

Deva

NeuterSingularDualPlural
Nominativepañcacatvāriṃśam pañcacatvāriṃśe pañcacatvāriṃśāni
Vocativepañcacatvāriṃśa pañcacatvāriṃśe pañcacatvāriṃśāni
Accusativepañcacatvāriṃśam pañcacatvāriṃśe pañcacatvāriṃśāni
Instrumentalpañcacatvāriṃśena pañcacatvāriṃśābhyām pañcacatvāriṃśaiḥ
Dativepañcacatvāriṃśāya pañcacatvāriṃśābhyām pañcacatvāriṃśebhyaḥ
Ablativepañcacatvāriṃśāt pañcacatvāriṃśābhyām pañcacatvāriṃśebhyaḥ
Genitivepañcacatvāriṃśasya pañcacatvāriṃśayoḥ pañcacatvāriṃśānām
Locativepañcacatvāriṃśe pañcacatvāriṃśayoḥ pañcacatvāriṃśeṣu

Compound pañcacatvāriṃśa -

Adverb -pañcacatvāriṃśam -pañcacatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria