Declension table of ?pañcacāmara

Deva

NeuterSingularDualPlural
Nominativepañcacāmaram pañcacāmare pañcacāmarāṇi
Vocativepañcacāmara pañcacāmare pañcacāmarāṇi
Accusativepañcacāmaram pañcacāmare pañcacāmarāṇi
Instrumentalpañcacāmareṇa pañcacāmarābhyām pañcacāmaraiḥ
Dativepañcacāmarāya pañcacāmarābhyām pañcacāmarebhyaḥ
Ablativepañcacāmarāt pañcacāmarābhyām pañcacāmarebhyaḥ
Genitivepañcacāmarasya pañcacāmarayoḥ pañcacāmarāṇām
Locativepañcacāmare pañcacāmarayoḥ pañcacāmareṣu

Compound pañcacāmara -

Adverb -pañcacāmaram -pañcacāmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria