Declension table of ?pañcabrahmamantra

Deva

MasculineSingularDualPlural
Nominativepañcabrahmamantraḥ pañcabrahmamantrau pañcabrahmamantrāḥ
Vocativepañcabrahmamantra pañcabrahmamantrau pañcabrahmamantrāḥ
Accusativepañcabrahmamantram pañcabrahmamantrau pañcabrahmamantrān
Instrumentalpañcabrahmamantreṇa pañcabrahmamantrābhyām pañcabrahmamantraiḥ pañcabrahmamantrebhiḥ
Dativepañcabrahmamantrāya pañcabrahmamantrābhyām pañcabrahmamantrebhyaḥ
Ablativepañcabrahmamantrāt pañcabrahmamantrābhyām pañcabrahmamantrebhyaḥ
Genitivepañcabrahmamantrasya pañcabrahmamantrayoḥ pañcabrahmamantrāṇām
Locativepañcabrahmamantre pañcabrahmamantrayoḥ pañcabrahmamantreṣu

Compound pañcabrahmamantra -

Adverb -pañcabrahmamantram -pañcabrahmamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria