Declension table of ?pañcabodha

Deva

MasculineSingularDualPlural
Nominativepañcabodhaḥ pañcabodhau pañcabodhāḥ
Vocativepañcabodha pañcabodhau pañcabodhāḥ
Accusativepañcabodham pañcabodhau pañcabodhān
Instrumentalpañcabodhena pañcabodhābhyām pañcabodhaiḥ pañcabodhebhiḥ
Dativepañcabodhāya pañcabodhābhyām pañcabodhebhyaḥ
Ablativepañcabodhāt pañcabodhābhyām pañcabodhebhyaḥ
Genitivepañcabodhasya pañcabodhayoḥ pañcabodhānām
Locativepañcabodhe pañcabodhayoḥ pañcabodheṣu

Compound pañcabodha -

Adverb -pañcabodham -pañcabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria