Declension table of ?pañcabīja

Deva

NeuterSingularDualPlural
Nominativepañcabījam pañcabīje pañcabījāni
Vocativepañcabīja pañcabīje pañcabījāni
Accusativepañcabījam pañcabīje pañcabījāni
Instrumentalpañcabījena pañcabījābhyām pañcabījaiḥ
Dativepañcabījāya pañcabījābhyām pañcabījebhyaḥ
Ablativepañcabījāt pañcabījābhyām pañcabījebhyaḥ
Genitivepañcabījasya pañcabījayoḥ pañcabījānām
Locativepañcabīje pañcabījayoḥ pañcabījeṣu

Compound pañcabīja -

Adverb -pañcabījam -pañcabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria