Declension table of ?pañcabhūtaviveka

Deva

MasculineSingularDualPlural
Nominativepañcabhūtavivekaḥ pañcabhūtavivekau pañcabhūtavivekāḥ
Vocativepañcabhūtaviveka pañcabhūtavivekau pañcabhūtavivekāḥ
Accusativepañcabhūtavivekam pañcabhūtavivekau pañcabhūtavivekān
Instrumentalpañcabhūtavivekena pañcabhūtavivekābhyām pañcabhūtavivekaiḥ pañcabhūtavivekebhiḥ
Dativepañcabhūtavivekāya pañcabhūtavivekābhyām pañcabhūtavivekebhyaḥ
Ablativepañcabhūtavivekāt pañcabhūtavivekābhyām pañcabhūtavivekebhyaḥ
Genitivepañcabhūtavivekasya pañcabhūtavivekayoḥ pañcabhūtavivekānām
Locativepañcabhūtaviveke pañcabhūtavivekayoḥ pañcabhūtavivekeṣu

Compound pañcabhūtaviveka -

Adverb -pañcabhūtavivekam -pañcabhūtavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria