Declension table of ?pañcabhūtavādārtha

Deva

MasculineSingularDualPlural
Nominativepañcabhūtavādārthaḥ pañcabhūtavādārthau pañcabhūtavādārthāḥ
Vocativepañcabhūtavādārtha pañcabhūtavādārthau pañcabhūtavādārthāḥ
Accusativepañcabhūtavādārtham pañcabhūtavādārthau pañcabhūtavādārthān
Instrumentalpañcabhūtavādārthena pañcabhūtavādārthābhyām pañcabhūtavādārthaiḥ pañcabhūtavādārthebhiḥ
Dativepañcabhūtavādārthāya pañcabhūtavādārthābhyām pañcabhūtavādārthebhyaḥ
Ablativepañcabhūtavādārthāt pañcabhūtavādārthābhyām pañcabhūtavādārthebhyaḥ
Genitivepañcabhūtavādārthasya pañcabhūtavādārthayoḥ pañcabhūtavādārthānām
Locativepañcabhūtavādārthe pañcabhūtavādārthayoḥ pañcabhūtavādārtheṣu

Compound pañcabhūtavādārtha -

Adverb -pañcabhūtavādārtham -pañcabhūtavādārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria