Declension table of ?pañcabhūtaparityaktā

Deva

FeminineSingularDualPlural
Nominativepañcabhūtaparityaktā pañcabhūtaparityakte pañcabhūtaparityaktāḥ
Vocativepañcabhūtaparityakte pañcabhūtaparityakte pañcabhūtaparityaktāḥ
Accusativepañcabhūtaparityaktām pañcabhūtaparityakte pañcabhūtaparityaktāḥ
Instrumentalpañcabhūtaparityaktayā pañcabhūtaparityaktābhyām pañcabhūtaparityaktābhiḥ
Dativepañcabhūtaparityaktāyai pañcabhūtaparityaktābhyām pañcabhūtaparityaktābhyaḥ
Ablativepañcabhūtaparityaktāyāḥ pañcabhūtaparityaktābhyām pañcabhūtaparityaktābhyaḥ
Genitivepañcabhūtaparityaktāyāḥ pañcabhūtaparityaktayoḥ pañcabhūtaparityaktānām
Locativepañcabhūtaparityaktāyām pañcabhūtaparityaktayoḥ pañcabhūtaparityaktāsu

Adverb -pañcabhūtaparityaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria