Declension table of ?pañcabhūtaparityakta

Deva

NeuterSingularDualPlural
Nominativepañcabhūtaparityaktam pañcabhūtaparityakte pañcabhūtaparityaktāni
Vocativepañcabhūtaparityakta pañcabhūtaparityakte pañcabhūtaparityaktāni
Accusativepañcabhūtaparityaktam pañcabhūtaparityakte pañcabhūtaparityaktāni
Instrumentalpañcabhūtaparityaktena pañcabhūtaparityaktābhyām pañcabhūtaparityaktaiḥ
Dativepañcabhūtaparityaktāya pañcabhūtaparityaktābhyām pañcabhūtaparityaktebhyaḥ
Ablativepañcabhūtaparityaktāt pañcabhūtaparityaktābhyām pañcabhūtaparityaktebhyaḥ
Genitivepañcabhūtaparityaktasya pañcabhūtaparityaktayoḥ pañcabhūtaparityaktānām
Locativepañcabhūtaparityakte pañcabhūtaparityaktayoḥ pañcabhūtaparityakteṣu

Compound pañcabhūtaparityakta -

Adverb -pañcabhūtaparityaktam -pañcabhūtaparityaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria