Declension table of ?pañcabhūtātmakā

Deva

FeminineSingularDualPlural
Nominativepañcabhūtātmakā pañcabhūtātmake pañcabhūtātmakāḥ
Vocativepañcabhūtātmake pañcabhūtātmake pañcabhūtātmakāḥ
Accusativepañcabhūtātmakām pañcabhūtātmake pañcabhūtātmakāḥ
Instrumentalpañcabhūtātmakayā pañcabhūtātmakābhyām pañcabhūtātmakābhiḥ
Dativepañcabhūtātmakāyai pañcabhūtātmakābhyām pañcabhūtātmakābhyaḥ
Ablativepañcabhūtātmakāyāḥ pañcabhūtātmakābhyām pañcabhūtātmakābhyaḥ
Genitivepañcabhūtātmakāyāḥ pañcabhūtātmakayoḥ pañcabhūtātmakānām
Locativepañcabhūtātmakāyām pañcabhūtātmakayoḥ pañcabhūtātmakāsu

Adverb -pañcabhūtātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria