Declension table of pañcabhūta

Deva

NeuterSingularDualPlural
Nominativepañcabhūtam pañcabhūte pañcabhūtāni
Vocativepañcabhūta pañcabhūte pañcabhūtāni
Accusativepañcabhūtam pañcabhūte pañcabhūtāni
Instrumentalpañcabhūtena pañcabhūtābhyām pañcabhūtaiḥ
Dativepañcabhūtāya pañcabhūtābhyām pañcabhūtebhyaḥ
Ablativepañcabhūtāt pañcabhūtābhyām pañcabhūtebhyaḥ
Genitivepañcabhūtasya pañcabhūtayoḥ pañcabhūtānām
Locativepañcabhūte pañcabhūtayoḥ pañcabhūteṣu

Compound pañcabhūta -

Adverb -pañcabhūtam -pañcabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria