Declension table of ?pañcabhūryābhimukhā

Deva

FeminineSingularDualPlural
Nominativepañcabhūryābhimukhā pañcabhūryābhimukhe pañcabhūryābhimukhāḥ
Vocativepañcabhūryābhimukhe pañcabhūryābhimukhe pañcabhūryābhimukhāḥ
Accusativepañcabhūryābhimukhām pañcabhūryābhimukhe pañcabhūryābhimukhāḥ
Instrumentalpañcabhūryābhimukhayā pañcabhūryābhimukhābhyām pañcabhūryābhimukhābhiḥ
Dativepañcabhūryābhimukhāyai pañcabhūryābhimukhābhyām pañcabhūryābhimukhābhyaḥ
Ablativepañcabhūryābhimukhāyāḥ pañcabhūryābhimukhābhyām pañcabhūryābhimukhābhyaḥ
Genitivepañcabhūryābhimukhāyāḥ pañcabhūryābhimukhayoḥ pañcabhūryābhimukhāṇām
Locativepañcabhūryābhimukhāyām pañcabhūryābhimukhayoḥ pañcabhūryābhimukhāsu

Adverb -pañcabhūryābhimukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria