Declension table of ?pañcabhadra

Deva

NeuterSingularDualPlural
Nominativepañcabhadram pañcabhadre pañcabhadrāṇi
Vocativepañcabhadra pañcabhadre pañcabhadrāṇi
Accusativepañcabhadram pañcabhadre pañcabhadrāṇi
Instrumentalpañcabhadreṇa pañcabhadrābhyām pañcabhadraiḥ
Dativepañcabhadrāya pañcabhadrābhyām pañcabhadrebhyaḥ
Ablativepañcabhadrāt pañcabhadrābhyām pañcabhadrebhyaḥ
Genitivepañcabhadrasya pañcabhadrayoḥ pañcabhadrāṇām
Locativepañcabhadre pañcabhadrayoḥ pañcabhadreṣu

Compound pañcabhadra -

Adverb -pañcabhadram -pañcabhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria