Declension table of ?pañcabhāra

Deva

NeuterSingularDualPlural
Nominativepañcabhāram pañcabhāre pañcabhārāṇi
Vocativepañcabhāra pañcabhāre pañcabhārāṇi
Accusativepañcabhāram pañcabhāre pañcabhārāṇi
Instrumentalpañcabhāreṇa pañcabhārābhyām pañcabhāraiḥ
Dativepañcabhārāya pañcabhārābhyām pañcabhārebhyaḥ
Ablativepañcabhārāt pañcabhārābhyām pañcabhārebhyaḥ
Genitivepañcabhārasya pañcabhārayoḥ pañcabhārāṇām
Locativepañcabhāre pañcabhārayoḥ pañcabhāreṣu

Compound pañcabhāra -

Adverb -pañcabhāram -pañcabhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria