Declension table of ?pañcabhāṣāmaṇi

Deva

MasculineSingularDualPlural
Nominativepañcabhāṣāmaṇiḥ pañcabhāṣāmaṇī pañcabhāṣāmaṇayaḥ
Vocativepañcabhāṣāmaṇe pañcabhāṣāmaṇī pañcabhāṣāmaṇayaḥ
Accusativepañcabhāṣāmaṇim pañcabhāṣāmaṇī pañcabhāṣāmaṇīn
Instrumentalpañcabhāṣāmaṇinā pañcabhāṣāmaṇibhyām pañcabhāṣāmaṇibhiḥ
Dativepañcabhāṣāmaṇaye pañcabhāṣāmaṇibhyām pañcabhāṣāmaṇibhyaḥ
Ablativepañcabhāṣāmaṇeḥ pañcabhāṣāmaṇibhyām pañcabhāṣāmaṇibhyaḥ
Genitivepañcabhāṣāmaṇeḥ pañcabhāṣāmaṇyoḥ pañcabhāṣāmaṇīnām
Locativepañcabhāṣāmaṇau pañcabhāṣāmaṇyoḥ pañcabhāṣāmaṇiṣu

Compound pañcabhāṣāmaṇi -

Adverb -pañcabhāṣāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria