Declension table of ?pañcabhaṭṭīya

Deva

NeuterSingularDualPlural
Nominativepañcabhaṭṭīyam pañcabhaṭṭīye pañcabhaṭṭīyāni
Vocativepañcabhaṭṭīya pañcabhaṭṭīye pañcabhaṭṭīyāni
Accusativepañcabhaṭṭīyam pañcabhaṭṭīye pañcabhaṭṭīyāni
Instrumentalpañcabhaṭṭīyena pañcabhaṭṭīyābhyām pañcabhaṭṭīyaiḥ
Dativepañcabhaṭṭīyāya pañcabhaṭṭīyābhyām pañcabhaṭṭīyebhyaḥ
Ablativepañcabhaṭṭīyāt pañcabhaṭṭīyābhyām pañcabhaṭṭīyebhyaḥ
Genitivepañcabhaṭṭīyasya pañcabhaṭṭīyayoḥ pañcabhaṭṭīyānām
Locativepañcabhaṭṭīye pañcabhaṭṭīyayoḥ pañcabhaṭṭīyeṣu

Compound pañcabhaṭṭīya -

Adverb -pañcabhaṭṭīyam -pañcabhaṭṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria