Declension table of ?pañcabhṛṅga

Deva

MasculineSingularDualPlural
Nominativepañcabhṛṅgaḥ pañcabhṛṅgau pañcabhṛṅgāḥ
Vocativepañcabhṛṅga pañcabhṛṅgau pañcabhṛṅgāḥ
Accusativepañcabhṛṅgam pañcabhṛṅgau pañcabhṛṅgān
Instrumentalpañcabhṛṅgeṇa pañcabhṛṅgābhyām pañcabhṛṅgaiḥ pañcabhṛṅgebhiḥ
Dativepañcabhṛṅgāya pañcabhṛṅgābhyām pañcabhṛṅgebhyaḥ
Ablativepañcabhṛṅgāt pañcabhṛṅgābhyām pañcabhṛṅgebhyaḥ
Genitivepañcabhṛṅgasya pañcabhṛṅgayoḥ pañcabhṛṅgāṇām
Locativepañcabhṛṅge pañcabhṛṅgayoḥ pañcabhṛṅgeṣu

Compound pañcabhṛṅga -

Adverb -pañcabhṛṅgam -pañcabhṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria