Declension table of ?pañcabandha

Deva

MasculineSingularDualPlural
Nominativepañcabandhaḥ pañcabandhau pañcabandhāḥ
Vocativepañcabandha pañcabandhau pañcabandhāḥ
Accusativepañcabandham pañcabandhau pañcabandhān
Instrumentalpañcabandhena pañcabandhābhyām pañcabandhaiḥ pañcabandhebhiḥ
Dativepañcabandhāya pañcabandhābhyām pañcabandhebhyaḥ
Ablativepañcabandhāt pañcabandhābhyām pañcabandhebhyaḥ
Genitivepañcabandhasya pañcabandhayoḥ pañcabandhānām
Locativepañcabandhe pañcabandhayoḥ pañcabandheṣu

Compound pañcabandha -

Adverb -pañcabandham -pañcabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria