Declension table of ?pañcabaddhā

Deva

FeminineSingularDualPlural
Nominativepañcabaddhā pañcabaddhe pañcabaddhāḥ
Vocativepañcabaddhe pañcabaddhe pañcabaddhāḥ
Accusativepañcabaddhām pañcabaddhe pañcabaddhāḥ
Instrumentalpañcabaddhayā pañcabaddhābhyām pañcabaddhābhiḥ
Dativepañcabaddhāyai pañcabaddhābhyām pañcabaddhābhyaḥ
Ablativepañcabaddhāyāḥ pañcabaddhābhyām pañcabaddhābhyaḥ
Genitivepañcabaddhāyāḥ pañcabaddhayoḥ pañcabaddhānām
Locativepañcabaddhāyām pañcabaddhayoḥ pañcabaddhāsu

Adverb -pañcabaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria