Declension table of ?pañcabāhu

Deva

MasculineSingularDualPlural
Nominativepañcabāhuḥ pañcabāhū pañcabāhavaḥ
Vocativepañcabāho pañcabāhū pañcabāhavaḥ
Accusativepañcabāhum pañcabāhū pañcabāhūn
Instrumentalpañcabāhunā pañcabāhubhyām pañcabāhubhiḥ
Dativepañcabāhave pañcabāhubhyām pañcabāhubhyaḥ
Ablativepañcabāhoḥ pañcabāhubhyām pañcabāhubhyaḥ
Genitivepañcabāhoḥ pañcabāhvoḥ pañcabāhūnām
Locativepañcabāhau pañcabāhvoḥ pañcabāhuṣu

Compound pañcabāhu -

Adverb -pañcabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria