Declension table of ?pañcabāṇavilāsa

Deva

MasculineSingularDualPlural
Nominativepañcabāṇavilāsaḥ pañcabāṇavilāsau pañcabāṇavilāsāḥ
Vocativepañcabāṇavilāsa pañcabāṇavilāsau pañcabāṇavilāsāḥ
Accusativepañcabāṇavilāsam pañcabāṇavilāsau pañcabāṇavilāsān
Instrumentalpañcabāṇavilāsena pañcabāṇavilāsābhyām pañcabāṇavilāsaiḥ pañcabāṇavilāsebhiḥ
Dativepañcabāṇavilāsāya pañcabāṇavilāsābhyām pañcabāṇavilāsebhyaḥ
Ablativepañcabāṇavilāsāt pañcabāṇavilāsābhyām pañcabāṇavilāsebhyaḥ
Genitivepañcabāṇavilāsasya pañcabāṇavilāsayoḥ pañcabāṇavilāsānām
Locativepañcabāṇavilāse pañcabāṇavilāsayoḥ pañcabāṇavilāseṣu

Compound pañcabāṇavilāsa -

Adverb -pañcabāṇavilāsam -pañcabāṇavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria