Declension table of ?pañcabāṇavijaya

Deva

MasculineSingularDualPlural
Nominativepañcabāṇavijayaḥ pañcabāṇavijayau pañcabāṇavijayāḥ
Vocativepañcabāṇavijaya pañcabāṇavijayau pañcabāṇavijayāḥ
Accusativepañcabāṇavijayam pañcabāṇavijayau pañcabāṇavijayān
Instrumentalpañcabāṇavijayena pañcabāṇavijayābhyām pañcabāṇavijayaiḥ pañcabāṇavijayebhiḥ
Dativepañcabāṇavijayāya pañcabāṇavijayābhyām pañcabāṇavijayebhyaḥ
Ablativepañcabāṇavijayāt pañcabāṇavijayābhyām pañcabāṇavijayebhyaḥ
Genitivepañcabāṇavijayasya pañcabāṇavijayayoḥ pañcabāṇavijayānām
Locativepañcabāṇavijaye pañcabāṇavijayayoḥ pañcabāṇavijayeṣu

Compound pañcabāṇavijaya -

Adverb -pañcabāṇavijayam -pañcabāṇavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria