Declension table of pañcabāṇa

Deva

MasculineSingularDualPlural
Nominativepañcabāṇaḥ pañcabāṇau pañcabāṇāḥ
Vocativepañcabāṇa pañcabāṇau pañcabāṇāḥ
Accusativepañcabāṇam pañcabāṇau pañcabāṇān
Instrumentalpañcabāṇena pañcabāṇābhyām pañcabāṇaiḥ pañcabāṇebhiḥ
Dativepañcabāṇāya pañcabāṇābhyām pañcabāṇebhyaḥ
Ablativepañcabāṇāt pañcabāṇābhyām pañcabāṇebhyaḥ
Genitivepañcabāṇasya pañcabāṇayoḥ pañcabāṇānām
Locativepañcabāṇe pañcabāṇayoḥ pañcabāṇeṣu

Compound pañcabāṇa -

Adverb -pañcabāṇam -pañcabāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria