Declension table of ?pañcāśra

Deva

NeuterSingularDualPlural
Nominativepañcāśram pañcāśre pañcāśrāṇi
Vocativepañcāśra pañcāśre pañcāśrāṇi
Accusativepañcāśram pañcāśre pañcāśrāṇi
Instrumentalpañcāśreṇa pañcāśrābhyām pañcāśraiḥ
Dativepañcāśrāya pañcāśrābhyām pañcāśrebhyaḥ
Ablativepañcāśrāt pañcāśrābhyām pañcāśrebhyaḥ
Genitivepañcāśrasya pañcāśrayoḥ pañcāśrāṇām
Locativepañcāśre pañcāśrayoḥ pañcāśreṣu

Compound pañcāśra -

Adverb -pañcāśram -pañcāśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria