Declension table of ?pañcāśra

Deva

MasculineSingularDualPlural
Nominativepañcāśraḥ pañcāśrau pañcāśrāḥ
Vocativepañcāśra pañcāśrau pañcāśrāḥ
Accusativepañcāśram pañcāśrau pañcāśrān
Instrumentalpañcāśreṇa pañcāśrābhyām pañcāśraiḥ pañcāśrebhiḥ
Dativepañcāśrāya pañcāśrābhyām pañcāśrebhyaḥ
Ablativepañcāśrāt pañcāśrābhyām pañcāśrebhyaḥ
Genitivepañcāśrasya pañcāśrayoḥ pañcāśrāṇām
Locativepañcāśre pañcāśrayoḥ pañcāśreṣu

Compound pañcāśra -

Adverb -pañcāśram -pañcāśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria