Declension table of ?pañcāśītitamī

Deva

FeminineSingularDualPlural
Nominativepañcāśītitamī pañcāśītitamyau pañcāśītitamyaḥ
Vocativepañcāśītitami pañcāśītitamyau pañcāśītitamyaḥ
Accusativepañcāśītitamīm pañcāśītitamyau pañcāśītitamīḥ
Instrumentalpañcāśītitamyā pañcāśītitamībhyām pañcāśītitamībhiḥ
Dativepañcāśītitamyai pañcāśītitamībhyām pañcāśītitamībhyaḥ
Ablativepañcāśītitamyāḥ pañcāśītitamībhyām pañcāśītitamībhyaḥ
Genitivepañcāśītitamyāḥ pañcāśītitamyoḥ pañcāśītitamīnām
Locativepañcāśītitamyām pañcāśītitamyoḥ pañcāśītitamīṣu

Compound pañcāśītitami - pañcāśītitamī -

Adverb -pañcāśītitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria