Declension table of pañcāśīta

Deva

MasculineSingularDualPlural
Nominativepañcāśītaḥ pañcāśītau pañcāśītāḥ
Vocativepañcāśīta pañcāśītau pañcāśītāḥ
Accusativepañcāśītam pañcāśītau pañcāśītān
Instrumentalpañcāśītena pañcāśītābhyām pañcāśītaiḥ pañcāśītebhiḥ
Dativepañcāśītāya pañcāśītābhyām pañcāśītebhyaḥ
Ablativepañcāśītāt pañcāśītābhyām pañcāśītebhyaḥ
Genitivepañcāśītasya pañcāśītayoḥ pañcāśītānām
Locativepañcāśīte pañcāśītayoḥ pañcāśīteṣu

Compound pañcāśīta -

Adverb -pañcāśītam -pañcāśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria