Declension table of ?pañcāśattamavārṣa

Deva

NeuterSingularDualPlural
Nominativepañcāśattamavārṣam pañcāśattamavārṣe pañcāśattamavārṣāṇi
Vocativepañcāśattamavārṣa pañcāśattamavārṣe pañcāśattamavārṣāṇi
Accusativepañcāśattamavārṣam pañcāśattamavārṣe pañcāśattamavārṣāṇi
Instrumentalpañcāśattamavārṣeṇa pañcāśattamavārṣābhyām pañcāśattamavārṣaiḥ
Dativepañcāśattamavārṣāya pañcāśattamavārṣābhyām pañcāśattamavārṣebhyaḥ
Ablativepañcāśattamavārṣāt pañcāśattamavārṣābhyām pañcāśattamavārṣebhyaḥ
Genitivepañcāśattamavārṣasya pañcāśattamavārṣayoḥ pañcāśattamavārṣāṇām
Locativepañcāśattamavārṣe pañcāśattamavārṣayoḥ pañcāśattamavārṣeṣu

Compound pañcāśattamavārṣa -

Adverb -pañcāśattamavārṣam -pañcāśattamavārṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria