Declension table of ?pañcāśatsahasrīmahākālasaṃhitā

Deva

FeminineSingularDualPlural
Nominativepañcāśatsahasrīmahākālasaṃhitā pañcāśatsahasrīmahākālasaṃhite pañcāśatsahasrīmahākālasaṃhitāḥ
Vocativepañcāśatsahasrīmahākālasaṃhite pañcāśatsahasrīmahākālasaṃhite pañcāśatsahasrīmahākālasaṃhitāḥ
Accusativepañcāśatsahasrīmahākālasaṃhitām pañcāśatsahasrīmahākālasaṃhite pañcāśatsahasrīmahākālasaṃhitāḥ
Instrumentalpañcāśatsahasrīmahākālasaṃhitayā pañcāśatsahasrīmahākālasaṃhitābhyām pañcāśatsahasrīmahākālasaṃhitābhiḥ
Dativepañcāśatsahasrīmahākālasaṃhitāyai pañcāśatsahasrīmahākālasaṃhitābhyām pañcāśatsahasrīmahākālasaṃhitābhyaḥ
Ablativepañcāśatsahasrīmahākālasaṃhitāyāḥ pañcāśatsahasrīmahākālasaṃhitābhyām pañcāśatsahasrīmahākālasaṃhitābhyaḥ
Genitivepañcāśatsahasrīmahākālasaṃhitāyāḥ pañcāśatsahasrīmahākālasaṃhitayoḥ pañcāśatsahasrīmahākālasaṃhitānām
Locativepañcāśatsahasrīmahākālasaṃhitāyām pañcāśatsahasrīmahākālasaṃhitayoḥ pañcāśatsahasrīmahākālasaṃhitāsu

Adverb -pañcāśatsahasrīmahākālasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria