Declension table of ?pañcāśatpalika

Deva

NeuterSingularDualPlural
Nominativepañcāśatpalikam pañcāśatpalike pañcāśatpalikāni
Vocativepañcāśatpalika pañcāśatpalike pañcāśatpalikāni
Accusativepañcāśatpalikam pañcāśatpalike pañcāśatpalikāni
Instrumentalpañcāśatpalikena pañcāśatpalikābhyām pañcāśatpalikaiḥ
Dativepañcāśatpalikāya pañcāśatpalikābhyām pañcāśatpalikebhyaḥ
Ablativepañcāśatpalikāt pañcāśatpalikābhyām pañcāśatpalikebhyaḥ
Genitivepañcāśatpalikasya pañcāśatpalikayoḥ pañcāśatpalikānām
Locativepañcāśatpalike pañcāśatpalikayoḥ pañcāśatpalikeṣu

Compound pañcāśatpalika -

Adverb -pañcāśatpalikam -pañcāśatpalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria