Declension table of ?pañcāśata

Deva

NeuterSingularDualPlural
Nominativepañcāśatam pañcāśate pañcāśatāni
Vocativepañcāśata pañcāśate pañcāśatāni
Accusativepañcāśatam pañcāśate pañcāśatāni
Instrumentalpañcāśatena pañcāśatābhyām pañcāśataiḥ
Dativepañcāśatāya pañcāśatābhyām pañcāśatebhyaḥ
Ablativepañcāśatāt pañcāśatābhyām pañcāśatebhyaḥ
Genitivepañcāśatasya pañcāśatayoḥ pañcāśatānām
Locativepañcāśate pañcāśatayoḥ pañcāśateṣu

Compound pañcāśata -

Adverb -pañcāśatam -pañcāśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria