Declension table of ?pañcāśadvarṣatā

Deva

FeminineSingularDualPlural
Nominativepañcāśadvarṣatā pañcāśadvarṣate pañcāśadvarṣatāḥ
Vocativepañcāśadvarṣate pañcāśadvarṣate pañcāśadvarṣatāḥ
Accusativepañcāśadvarṣatām pañcāśadvarṣate pañcāśadvarṣatāḥ
Instrumentalpañcāśadvarṣatayā pañcāśadvarṣatābhyām pañcāśadvarṣatābhiḥ
Dativepañcāśadvarṣatāyai pañcāśadvarṣatābhyām pañcāśadvarṣatābhyaḥ
Ablativepañcāśadvarṣatāyāḥ pañcāśadvarṣatābhyām pañcāśadvarṣatābhyaḥ
Genitivepañcāśadvarṣatāyāḥ pañcāśadvarṣatayoḥ pañcāśadvarṣatānām
Locativepañcāśadvarṣatāyām pañcāśadvarṣatayoḥ pañcāśadvarṣatāsu

Adverb -pañcāśadvarṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria