Declension table of ?pañcāśadvarṣā

Deva

FeminineSingularDualPlural
Nominativepañcāśadvarṣā pañcāśadvarṣe pañcāśadvarṣāḥ
Vocativepañcāśadvarṣe pañcāśadvarṣe pañcāśadvarṣāḥ
Accusativepañcāśadvarṣām pañcāśadvarṣe pañcāśadvarṣāḥ
Instrumentalpañcāśadvarṣayā pañcāśadvarṣābhyām pañcāśadvarṣābhiḥ
Dativepañcāśadvarṣāyai pañcāśadvarṣābhyām pañcāśadvarṣābhyaḥ
Ablativepañcāśadvarṣāyāḥ pañcāśadvarṣābhyām pañcāśadvarṣābhyaḥ
Genitivepañcāśadvarṣāyāḥ pañcāśadvarṣayoḥ pañcāśadvarṣāṇām
Locativepañcāśadvarṣāyām pañcāśadvarṣayoḥ pañcāśadvarṣāsu

Adverb -pañcāśadvarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria