Declension table of ?pañcāśadvarṣa

Deva

MasculineSingularDualPlural
Nominativepañcāśadvarṣaḥ pañcāśadvarṣau pañcāśadvarṣāḥ
Vocativepañcāśadvarṣa pañcāśadvarṣau pañcāśadvarṣāḥ
Accusativepañcāśadvarṣam pañcāśadvarṣau pañcāśadvarṣān
Instrumentalpañcāśadvarṣeṇa pañcāśadvarṣābhyām pañcāśadvarṣaiḥ pañcāśadvarṣebhiḥ
Dativepañcāśadvarṣāya pañcāśadvarṣābhyām pañcāśadvarṣebhyaḥ
Ablativepañcāśadvarṣāt pañcāśadvarṣābhyām pañcāśadvarṣebhyaḥ
Genitivepañcāśadvarṣasya pañcāśadvarṣayoḥ pañcāśadvarṣāṇām
Locativepañcāśadvarṣe pañcāśadvarṣayoḥ pañcāśadvarṣeṣu

Compound pañcāśadvarṣa -

Adverb -pañcāśadvarṣam -pañcāśadvarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria