Declension table of ?pañcāśadgāthā

Deva

FeminineSingularDualPlural
Nominativepañcāśadgāthā pañcāśadgāthe pañcāśadgāthāḥ
Vocativepañcāśadgāthe pañcāśadgāthe pañcāśadgāthāḥ
Accusativepañcāśadgāthām pañcāśadgāthe pañcāśadgāthāḥ
Instrumentalpañcāśadgāthayā pañcāśadgāthābhyām pañcāśadgāthābhiḥ
Dativepañcāśadgāthāyai pañcāśadgāthābhyām pañcāśadgāthābhyaḥ
Ablativepañcāśadgāthāyāḥ pañcāśadgāthābhyām pañcāśadgāthābhyaḥ
Genitivepañcāśadgāthāyāḥ pañcāśadgāthayoḥ pañcāśadgāthānām
Locativepañcāśadgāthāyām pañcāśadgāthayoḥ pañcāśadgāthāsu

Adverb -pañcāśadgātham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria