Declension table of ?pañcāyudhastava

Deva

MasculineSingularDualPlural
Nominativepañcāyudhastavaḥ pañcāyudhastavau pañcāyudhastavāḥ
Vocativepañcāyudhastava pañcāyudhastavau pañcāyudhastavāḥ
Accusativepañcāyudhastavam pañcāyudhastavau pañcāyudhastavān
Instrumentalpañcāyudhastavena pañcāyudhastavābhyām pañcāyudhastavaiḥ pañcāyudhastavebhiḥ
Dativepañcāyudhastavāya pañcāyudhastavābhyām pañcāyudhastavebhyaḥ
Ablativepañcāyudhastavāt pañcāyudhastavābhyām pañcāyudhastavebhyaḥ
Genitivepañcāyudhastavasya pañcāyudhastavayoḥ pañcāyudhastavānām
Locativepañcāyudhastave pañcāyudhastavayoḥ pañcāyudhastaveṣu

Compound pañcāyudhastava -

Adverb -pañcāyudhastavam -pañcāyudhastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria