Declension table of ?pañcāyudharatnamālā

Deva

FeminineSingularDualPlural
Nominativepañcāyudharatnamālā pañcāyudharatnamāle pañcāyudharatnamālāḥ
Vocativepañcāyudharatnamāle pañcāyudharatnamāle pañcāyudharatnamālāḥ
Accusativepañcāyudharatnamālām pañcāyudharatnamāle pañcāyudharatnamālāḥ
Instrumentalpañcāyudharatnamālayā pañcāyudharatnamālābhyām pañcāyudharatnamālābhiḥ
Dativepañcāyudharatnamālāyai pañcāyudharatnamālābhyām pañcāyudharatnamālābhyaḥ
Ablativepañcāyudharatnamālāyāḥ pañcāyudharatnamālābhyām pañcāyudharatnamālābhyaḥ
Genitivepañcāyudharatnamālāyāḥ pañcāyudharatnamālayoḥ pañcāyudharatnamālānām
Locativepañcāyudharatnamālāyām pañcāyudharatnamālayoḥ pañcāyudharatnamālāsu

Adverb -pañcāyudharatnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria