Declension table of ?pañcāyudhaprapañca

Deva

MasculineSingularDualPlural
Nominativepañcāyudhaprapañcaḥ pañcāyudhaprapañcau pañcāyudhaprapañcāḥ
Vocativepañcāyudhaprapañca pañcāyudhaprapañcau pañcāyudhaprapañcāḥ
Accusativepañcāyudhaprapañcam pañcāyudhaprapañcau pañcāyudhaprapañcān
Instrumentalpañcāyudhaprapañcena pañcāyudhaprapañcābhyām pañcāyudhaprapañcaiḥ pañcāyudhaprapañcebhiḥ
Dativepañcāyudhaprapañcāya pañcāyudhaprapañcābhyām pañcāyudhaprapañcebhyaḥ
Ablativepañcāyudhaprapañcāt pañcāyudhaprapañcābhyām pañcāyudhaprapañcebhyaḥ
Genitivepañcāyudhaprapañcasya pañcāyudhaprapañcayoḥ pañcāyudhaprapañcānām
Locativepañcāyudhaprapañce pañcāyudhaprapañcayoḥ pañcāyudhaprapañceṣu

Compound pañcāyudhaprapañca -

Adverb -pañcāyudhaprapañcam -pañcāyudhaprapañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria