Declension table of ?pañcāyatanapaddhati

Deva

FeminineSingularDualPlural
Nominativepañcāyatanapaddhatiḥ pañcāyatanapaddhatī pañcāyatanapaddhatayaḥ
Vocativepañcāyatanapaddhate pañcāyatanapaddhatī pañcāyatanapaddhatayaḥ
Accusativepañcāyatanapaddhatim pañcāyatanapaddhatī pañcāyatanapaddhatīḥ
Instrumentalpañcāyatanapaddhatyā pañcāyatanapaddhatibhyām pañcāyatanapaddhatibhiḥ
Dativepañcāyatanapaddhatyai pañcāyatanapaddhataye pañcāyatanapaddhatibhyām pañcāyatanapaddhatibhyaḥ
Ablativepañcāyatanapaddhatyāḥ pañcāyatanapaddhateḥ pañcāyatanapaddhatibhyām pañcāyatanapaddhatibhyaḥ
Genitivepañcāyatanapaddhatyāḥ pañcāyatanapaddhateḥ pañcāyatanapaddhatyoḥ pañcāyatanapaddhatīnām
Locativepañcāyatanapaddhatyām pañcāyatanapaddhatau pañcāyatanapaddhatyoḥ pañcāyatanapaddhatiṣu

Compound pañcāyatanapaddhati -

Adverb -pañcāyatanapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria