Declension table of ?pañcāyatanārthavarṇaśīrṣopaniṣad

Deva

FeminineSingularDualPlural
Nominativepañcāyatanārthavarṇaśīrṣopaniṣat pañcāyatanārthavarṇaśīrṣopaniṣadau pañcāyatanārthavarṇaśīrṣopaniṣadaḥ
Vocativepañcāyatanārthavarṇaśīrṣopaniṣat pañcāyatanārthavarṇaśīrṣopaniṣadau pañcāyatanārthavarṇaśīrṣopaniṣadaḥ
Accusativepañcāyatanārthavarṇaśīrṣopaniṣadam pañcāyatanārthavarṇaśīrṣopaniṣadau pañcāyatanārthavarṇaśīrṣopaniṣadaḥ
Instrumentalpañcāyatanārthavarṇaśīrṣopaniṣadā pañcāyatanārthavarṇaśīrṣopaniṣadbhyām pañcāyatanārthavarṇaśīrṣopaniṣadbhiḥ
Dativepañcāyatanārthavarṇaśīrṣopaniṣade pañcāyatanārthavarṇaśīrṣopaniṣadbhyām pañcāyatanārthavarṇaśīrṣopaniṣadbhyaḥ
Ablativepañcāyatanārthavarṇaśīrṣopaniṣadaḥ pañcāyatanārthavarṇaśīrṣopaniṣadbhyām pañcāyatanārthavarṇaśīrṣopaniṣadbhyaḥ
Genitivepañcāyatanārthavarṇaśīrṣopaniṣadaḥ pañcāyatanārthavarṇaśīrṣopaniṣadoḥ pañcāyatanārthavarṇaśīrṣopaniṣadām
Locativepañcāyatanārthavarṇaśīrṣopaniṣadi pañcāyatanārthavarṇaśīrṣopaniṣadoḥ pañcāyatanārthavarṇaśīrṣopaniṣatsu

Compound pañcāyatanārthavarṇaśīrṣopaniṣat -

Adverb -pañcāyatanārthavarṇaśīrṣopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria